कृदन्तरूपाणि - ह्लाद् + यङ्लुक् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाह्लादनम्
अनीयर्
जाह्लादनीयः - जाह्लादनीया
ण्वुल्
जाह्लादकः - जाह्लादिका
तुमुँन्
जाह्लादितुम्
तव्य
जाह्लादितव्यः - जाह्लादितव्या
तृच्
जाह्लादिता - जाह्लादित्री
क्त्वा
जाह्लादित्वा
क्तवतुँ
जाह्लदितवान् - जाह्लदितवती
क्त
जाह्लदितः - जाह्लदिता
शतृँ
जाह्लादन् - जाह्लादती
ण्यत्
जाह्लाद्यः - जाह्लाद्या
अच्
जाह्लादः - जाह्लादा
घञ्
जाह्लादः
जाह्लादा


सनादि प्रत्ययाः

उपसर्गाः