कृदन्तरूपाणि - ह्लाद् + णिच् - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ह्लादनम्
अनीयर्
ह्लादनीयः - ह्लादनीया
ण्वुल्
ह्लादकः - ह्लादिका
तुमुँन्
ह्लादयितुम्
तव्य
ह्लादयितव्यः - ह्लादयितव्या
तृच्
ह्लादयिता - ह्लादयित्री
क्त्वा
ह्लादयित्वा
क्तवतुँ
ह्लादितवान् - ह्लादितवती
क्त
ह्लादितः - ह्लादिता
शतृँ
ह्लादयन् - ह्लादयन्ती
शानच्
ह्लादयमानः - ह्लादयमाना
यत्
ह्लाद्यः - ह्लाद्या
अच्
ह्लादः - ह्लादा
युच्
ह्लादना


सनादि प्रत्ययाः

उपसर्गाः