कृदन्तरूपाणि - सु + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्फोटनम्
अनीयर्
सुस्फोटनीयः - सुस्फोटनीया
ण्वुल्
सुस्फोटकः - सुस्फोटिका
तुमुँन्
सुस्फोटितुम्
तव्य
सुस्फोटितव्यः - सुस्फोटितव्या
तृच्
सुस्फोटिता - सुस्फोटित्री
ल्यप्
सुस्फुट्य
क्तवतुँ
सुस्फोटितवान् / सुस्फुटितवान् - सुस्फोटितवती / सुस्फुटितवती
क्त
सुस्फोटितः / सुस्फुटितः - सुस्फोटिता / सुस्फुटिता
शतृँ
सुस्फोटन् - सुस्फोटन्ती
ण्यत्
सुस्फोट्यः - सुस्फोट्या
घञ्
सुस्फोटः
सुस्फुटः - सुस्फुटा
क्तिन्
सुस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः