कृदन्तरूपाणि - अभि + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्फोटनम्
अनीयर्
अभिस्फोटनीयः - अभिस्फोटनीया
ण्वुल्
अभिस्फोटकः - अभिस्फोटिका
तुमुँन्
अभिस्फोटितुम्
तव्य
अभिस्फोटितव्यः - अभिस्फोटितव्या
तृच्
अभिस्फोटिता - अभिस्फोटित्री
ल्यप्
अभिस्फुट्य
क्तवतुँ
अभिस्फोटितवान् / अभिस्फुटितवान् - अभिस्फोटितवती / अभिस्फुटितवती
क्त
अभिस्फोटितः / अभिस्फुटितः - अभिस्फोटिता / अभिस्फुटिता
शतृँ
अभिस्फोटन् - अभिस्फोटन्ती
ण्यत्
अभिस्फोट्यः - अभिस्फोट्या
घञ्
अभिस्फोटः
अभिस्फुटः - अभिस्फुटा
क्तिन्
अभिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः