कृदन्तरूपाणि - सम् + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्फोटनम्
अनीयर्
संस्फोटनीयः - संस्फोटनीया
ण्वुल्
संस्फोटकः - संस्फोटिका
तुमुँन्
संस्फोटितुम्
तव्य
संस्फोटितव्यः - संस्फोटितव्या
तृच्
संस्फोटिता - संस्फोटित्री
ल्यप्
संस्फुट्य
क्तवतुँ
संस्फोटितवान् / संस्फुटितवान् - संस्फोटितवती / संस्फुटितवती
क्त
संस्फोटितः / संस्फुटितः - संस्फोटिता / संस्फुटिता
शतृँ
संस्फोटन् - संस्फोटन्ती
ण्यत्
संस्फोट्यः - संस्फोट्या
घञ्
संस्फोटः
संस्फुटः - संस्फुटा
क्तिन्
संस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः