कृदन्तरूपाणि - निर् + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्फोटनम् / निःस्फोटनम् / निस्स्फोटनम्
अनीयर्
निस्फोटनीयः / निःस्फोटनीयः / निस्स्फोटनीयः - निस्फोटनीया / निःस्फोटनीया / निस्स्फोटनीया
ण्वुल्
निस्फोटकः / निःस्फोटकः / निस्स्फोटकः - निस्फोटिका / निःस्फोटिका / निस्स्फोटिका
तुमुँन्
निस्फोटितुम् / निःस्फोटितुम् / निस्स्फोटितुम्
तव्य
निस्फोटितव्यः / निःस्फोटितव्यः / निस्स्फोटितव्यः - निस्फोटितव्या / निःस्फोटितव्या / निस्स्फोटितव्या
तृच्
निस्फोटिता / निःस्फोटिता / निस्स्फोटिता - निस्फोटित्री / निःस्फोटित्री / निस्स्फोटित्री
ल्यप्
निस्फुट्य / निःस्फुट्य / निस्स्फुट्य
क्तवतुँ
निस्फोटितवान् / निःस्फोटितवान् / निस्स्फोटितवान् / निस्फुटितवान् / निःस्फुटितवान् / निस्स्फुटितवान् - निस्फोटितवती / निःस्फोटितवती / निस्स्फोटितवती / निस्फुटितवती / निःस्फुटितवती / निस्स्फुटितवती
क्त
निस्फोटितः / निःस्फोटितः / निस्स्फोटितः / निस्फुटितः / निःस्फुटितः / निस्स्फुटितः - निस्फोटिता / निःस्फोटिता / निस्स्फोटिता / निस्फुटिता / निःस्फुटिता / निस्स्फुटिता
शतृँ
निस्फोटन् / निःस्फोटन् / निस्स्फोटन् - निस्फोटन्ती / निःस्फोटन्ती / निस्स्फोटन्ती
ण्यत्
निस्फोट्यः / निःस्फोट्यः / निस्स्फोट्यः - निस्फोट्या / निःस्फोट्या / निस्स्फोट्या
घञ्
निस्फोटः / निःस्फोटः / निस्स्फोटः
निस्फुटः / निःस्फुटः / निस्स्फुटः - निस्फुटा / निःस्फुटा / निस्स्फुटा
क्तिन्
निस्फुट्टिः / निःस्फुट्टिः / निस्स्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः