कृदन्तरूपाणि - परि + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्फोटनम्
अनीयर्
परिस्फोटनीयः - परिस्फोटनीया
ण्वुल्
परिस्फोटकः - परिस्फोटिका
तुमुँन्
परिस्फोटितुम्
तव्य
परिस्फोटितव्यः - परिस्फोटितव्या
तृच्
परिस्फोटिता - परिस्फोटित्री
ल्यप्
परिस्फुट्य
क्तवतुँ
परिस्फोटितवान् / परिस्फुटितवान् - परिस्फोटितवती / परिस्फुटितवती
क्त
परिस्फोटितः / परिस्फुटितः - परिस्फोटिता / परिस्फुटिता
शतृँ
परिस्फोटन् - परिस्फोटन्ती
ण्यत्
परिस्फोट्यः - परिस्फोट्या
घञ्
परिस्फोटः
परिस्फुटः - परिस्फुटा
क्तिन्
परिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः