कृदन्तरूपाणि - अति + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिस्फोटनम्
अनीयर्
अतिस्फोटनीयः - अतिस्फोटनीया
ण्वुल्
अतिस्फोटकः - अतिस्फोटिका
तुमुँन्
अतिस्फोटितुम्
तव्य
अतिस्फोटितव्यः - अतिस्फोटितव्या
तृच्
अतिस्फोटिता - अतिस्फोटित्री
ल्यप्
अतिस्फुट्य
क्तवतुँ
अतिस्फोटितवान् / अतिस्फुटितवान् - अतिस्फोटितवती / अतिस्फुटितवती
क्त
अतिस्फोटितः / अतिस्फुटितः - अतिस्फोटिता / अतिस्फुटिता
शतृँ
अतिस्फोटन् - अतिस्फोटन्ती
ण्यत्
अतिस्फोट्यः - अतिस्फोट्या
घञ्
अतिस्फोटः
अतिस्फुटः - अतिस्फुटा
क्तिन्
अतिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः