कृदन्तरूपाणि - आङ् + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आस्फोटनम्
अनीयर्
आस्फोटनीयः - आस्फोटनीया
ण्वुल्
आस्फोटकः - आस्फोटिका
तुमुँन्
आस्फोटितुम्
तव्य
आस्फोटितव्यः - आस्फोटितव्या
तृच्
आस्फोटिता - आस्फोटित्री
ल्यप्
आस्फुट्य
क्तवतुँ
आस्फोटितवान् / आस्फुटितवान् - आस्फोटितवती / आस्फुटितवती
क्त
आस्फोटितः / आस्फुटितः - आस्फोटिता / आस्फुटिता
शतृँ
आस्फोटन् - आस्फोटन्ती
ण्यत्
आस्फोट्यः - आस्फोट्या
घञ्
आस्फोटः
आस्फुटः - आस्फुटा
क्तिन्
आस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः