कृदन्तरूपाणि - परा + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्फोटनम्
अनीयर्
परास्फोटनीयः - परास्फोटनीया
ण्वुल्
परास्फोटकः - परास्फोटिका
तुमुँन्
परास्फोटितुम्
तव्य
परास्फोटितव्यः - परास्फोटितव्या
तृच्
परास्फोटिता - परास्फोटित्री
ल्यप्
परास्फुट्य
क्तवतुँ
परास्फोटितवान् / परास्फुटितवान् - परास्फोटितवती / परास्फुटितवती
क्त
परास्फोटितः / परास्फुटितः - परास्फोटिता / परास्फुटिता
शतृँ
परास्फोटन् - परास्फोटन्ती
ण्यत्
परास्फोट्यः - परास्फोट्या
घञ्
परास्फोटः
परास्फुटः - परास्फुटा
क्तिन्
परास्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः