कृदन्तरूपाणि - प्रति + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिस्फोटनम्
अनीयर्
प्रतिस्फोटनीयः - प्रतिस्फोटनीया
ण्वुल्
प्रतिस्फोटकः - प्रतिस्फोटिका
तुमुँन्
प्रतिस्फोटितुम्
तव्य
प्रतिस्फोटितव्यः - प्रतिस्फोटितव्या
तृच्
प्रतिस्फोटिता - प्रतिस्फोटित्री
ल्यप्
प्रतिस्फुट्य
क्तवतुँ
प्रतिस्फोटितवान् / प्रतिस्फुटितवान् - प्रतिस्फोटितवती / प्रतिस्फुटितवती
क्त
प्रतिस्फोटितः / प्रतिस्फुटितः - प्रतिस्फोटिता / प्रतिस्फुटिता
शतृँ
प्रतिस्फोटन् - प्रतिस्फोटन्ती
ण्यत्
प्रतिस्फोट्यः - प्रतिस्फोट्या
घञ्
प्रतिस्फोटः
प्रतिस्फुटः - प्रतिस्फुटा
क्तिन्
प्रतिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः