कृदन्तरूपाणि - उत् + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्फोटनम्
अनीयर्
उत्स्फोटनीयः - उत्स्फोटनीया
ण्वुल्
उत्स्फोटकः - उत्स्फोटिका
तुमुँन्
उत्स्फोटितुम्
तव्य
उत्स्फोटितव्यः - उत्स्फोटितव्या
तृच्
उत्स्फोटिता - उत्स्फोटित्री
ल्यप्
उत्स्फुट्य
क्तवतुँ
उत्स्फोटितवान् / उत्स्फुटितवान् - उत्स्फोटितवती / उत्स्फुटितवती
क्त
उत्स्फोटितः / उत्स्फुटितः - उत्स्फोटिता / उत्स्फुटिता
शतृँ
उत्स्फोटन् - उत्स्फोटन्ती
ण्यत्
उत्स्फोट्यः - उत्स्फोट्या
घञ्
उत्स्फोटः
उत्स्फुटः - उत्स्फुटा
क्तिन्
उत्स्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः