कृदन्तरूपाणि - उप + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपस्फोटनम्
अनीयर्
उपस्फोटनीयः - उपस्फोटनीया
ण्वुल्
उपस्फोटकः - उपस्फोटिका
तुमुँन्
उपस्फोटितुम्
तव्य
उपस्फोटितव्यः - उपस्फोटितव्या
तृच्
उपस्फोटिता - उपस्फोटित्री
ल्यप्
उपस्फुट्य
क्तवतुँ
उपस्फोटितवान् / उपस्फुटितवान् - उपस्फोटितवती / उपस्फुटितवती
क्त
उपस्फोटितः / उपस्फुटितः - उपस्फोटिता / उपस्फुटिता
शतृँ
उपस्फोटन् - उपस्फोटन्ती
ण्यत्
उपस्फोट्यः - उपस्फोट्या
घञ्
उपस्फोटः
उपस्फुटः - उपस्फुटा
क्तिन्
उपस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः