कृदन्तरूपाणि - अधि + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिस्फोटनम्
अनीयर्
अधिस्फोटनीयः - अधिस्फोटनीया
ण्वुल्
अधिस्फोटकः - अधिस्फोटिका
तुमुँन्
अधिस्फोटितुम्
तव्य
अधिस्फोटितव्यः - अधिस्फोटितव्या
तृच्
अधिस्फोटिता - अधिस्फोटित्री
ल्यप्
अधिस्फुट्य
क्तवतुँ
अधिस्फोटितवान् / अधिस्फुटितवान् - अधिस्फोटितवती / अधिस्फुटितवती
क्त
अधिस्फोटितः / अधिस्फुटितः - अधिस्फोटिता / अधिस्फुटिता
शतृँ
अधिस्फोटन् - अधिस्फोटन्ती
ण्यत्
अधिस्फोट्यः - अधिस्फोट्या
घञ्
अधिस्फोटः
अधिस्फुटः - अधिस्फुटा
क्तिन्
अधिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः