कृदन्तरूपाणि - अव + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्फोटनम्
अनीयर्
अवस्फोटनीयः - अवस्फोटनीया
ण्वुल्
अवस्फोटकः - अवस्फोटिका
तुमुँन्
अवस्फोटितुम्
तव्य
अवस्फोटितव्यः - अवस्फोटितव्या
तृच्
अवस्फोटिता - अवस्फोटित्री
ल्यप्
अवस्फुट्य
क्तवतुँ
अवस्फोटितवान् / अवस्फुटितवान् - अवस्फोटितवती / अवस्फुटितवती
क्त
अवस्फोटितः / अवस्फुटितः - अवस्फोटिता / अवस्फुटिता
शतृँ
अवस्फोटन् - अवस्फोटन्ती
ण्यत्
अवस्फोट्यः - अवस्फोट्या
घञ्
अवस्फोटः
अवस्फुटः - अवस्फुटा
क्तिन्
अवस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः