कृदन्तरूपाणि - प्र + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्फोटनम्
अनीयर्
प्रस्फोटनीयः - प्रस्फोटनीया
ण्वुल्
प्रस्फोटकः - प्रस्फोटिका
तुमुँन्
प्रस्फोटितुम्
तव्य
प्रस्फोटितव्यः - प्रस्फोटितव्या
तृच्
प्रस्फोटिता - प्रस्फोटित्री
ल्यप्
प्रस्फुट्य
क्तवतुँ
प्रस्फोटितवान् / प्रस्फुटितवान् - प्रस्फोटितवती / प्रस्फुटितवती
क्त
प्रस्फोटितः / प्रस्फुटितः - प्रस्फोटिता / प्रस्फुटिता
शतृँ
प्रस्फोटन् - प्रस्फोटन्ती
ण्यत्
प्रस्फोट्यः - प्रस्फोट्या
घञ्
प्रस्फोटः
प्रस्फुटः - प्रस्फुटा
क्तिन्
प्रस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः