कृदन्तरूपाणि - अनु + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्फोटनम्
अनीयर्
अनुस्फोटनीयः - अनुस्फोटनीया
ण्वुल्
अनुस्फोटकः - अनुस्फोटिका
तुमुँन्
अनुस्फोटितुम्
तव्य
अनुस्फोटितव्यः - अनुस्फोटितव्या
तृच्
अनुस्फोटिता - अनुस्फोटित्री
ल्यप्
अनुस्फुट्य
क्तवतुँ
अनुस्फोटितवान् / अनुस्फुटितवान् - अनुस्फोटितवती / अनुस्फुटितवती
क्त
अनुस्फोटितः / अनुस्फुटितः - अनुस्फोटिता / अनुस्फुटिता
शतृँ
अनुस्फोटन् - अनुस्फोटन्ती
ण्यत्
अनुस्फोट्यः - अनुस्फोट्या
घञ्
अनुस्फोटः
अनुस्फुटः - अनुस्फुटा
क्तिन्
अनुस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः