कृदन्तरूपाणि - नि + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्फोटनम्
अनीयर्
निस्फोटनीयः - निस्फोटनीया
ण्वुल्
निस्फोटकः - निस्फोटिका
तुमुँन्
निस्फोटितुम्
तव्य
निस्फोटितव्यः - निस्फोटितव्या
तृच्
निस्फोटिता - निस्फोटित्री
ल्यप्
निस्फुट्य
क्तवतुँ
निस्फोटितवान् / निस्फुटितवान् - निस्फोटितवती / निस्फुटितवती
क्त
निस्फोटितः / निस्फुटितः - निस्फोटिता / निस्फुटिता
शतृँ
निस्फोटन् - निस्फोटन्ती
ण्यत्
निस्फोट्यः - निस्फोट्या
घञ्
निस्फोटः
निस्फुटः - निस्फुटा
क्तिन्
निस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः