कृदन्तरूपाणि - दुस् + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्फोटनम् / दुःस्फोटनम् / दुस्स्फोटनम्
अनीयर्
दुस्फोटनीयः / दुःस्फोटनीयः / दुस्स्फोटनीयः - दुस्फोटनीया / दुःस्फोटनीया / दुस्स्फोटनीया
ण्वुल्
दुस्फोटकः / दुःस्फोटकः / दुस्स्फोटकः - दुस्फोटिका / दुःस्फोटिका / दुस्स्फोटिका
तुमुँन्
दुस्फोटितुम् / दुःस्फोटितुम् / दुस्स्फोटितुम्
तव्य
दुस्फोटितव्यः / दुःस्फोटितव्यः / दुस्स्फोटितव्यः - दुस्फोटितव्या / दुःस्फोटितव्या / दुस्स्फोटितव्या
तृच्
दुस्फोटिता / दुःस्फोटिता / दुस्स्फोटिता - दुस्फोटित्री / दुःस्फोटित्री / दुस्स्फोटित्री
ल्यप्
दुस्फुट्य / दुःस्फुट्य / दुस्स्फुट्य
क्तवतुँ
दुस्फोटितवान् / दुःस्फोटितवान् / दुस्स्फोटितवान् / दुस्फुटितवान् / दुःस्फुटितवान् / दुस्स्फुटितवान् - दुस्फोटितवती / दुःस्फोटितवती / दुस्स्फोटितवती / दुस्फुटितवती / दुःस्फुटितवती / दुस्स्फुटितवती
क्त
दुस्फोटितः / दुःस्फोटितः / दुस्स्फोटितः / दुस्फुटितः / दुःस्फुटितः / दुस्स्फुटितः - दुस्फोटिता / दुःस्फोटिता / दुस्स्फोटिता / दुस्फुटिता / दुःस्फुटिता / दुस्स्फुटिता
शतृँ
दुस्फोटन् / दुःस्फोटन् / दुस्स्फोटन् - दुस्फोटन्ती / दुःस्फोटन्ती / दुस्स्फोटन्ती
ण्यत्
दुस्फोट्यः / दुःस्फोट्यः / दुस्स्फोट्यः - दुस्फोट्या / दुःस्फोट्या / दुस्स्फोट्या
घञ्
दुस्फोटः / दुःस्फोटः / दुस्स्फोटः
दुस्फुटः / दुःस्फुटः / दुस्स्फुटः - दुस्फुटा / दुःस्फुटा / दुस्स्फुटा
क्तिन्
दुस्फुट्टिः / दुःस्फुट्टिः / दुस्स्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः