कृदन्तरूपाणि - अप + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्फोटनम्
अनीयर्
अपस्फोटनीयः - अपस्फोटनीया
ण्वुल्
अपस्फोटकः - अपस्फोटिका
तुमुँन्
अपस्फोटितुम्
तव्य
अपस्फोटितव्यः - अपस्फोटितव्या
तृच्
अपस्फोटिता - अपस्फोटित्री
ल्यप्
अपस्फुट्य
क्तवतुँ
अपस्फोटितवान् / अपस्फुटितवान् - अपस्फोटितवती / अपस्फुटितवती
क्त
अपस्फोटितः / अपस्फुटितः - अपस्फोटिता / अपस्फुटिता
शतृँ
अपस्फोटन् - अपस्फोटन्ती
ण्यत्
अपस्फोट्यः - अपस्फोट्या
घञ्
अपस्फोटः
अपस्फुटः - अपस्फुटा
क्तिन्
अपस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः