कृदन्तरूपाणि - अपि + स्फुट् - स्फुटिँर् विशरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिस्फोटनम्
अनीयर्
अपिस्फोटनीयः - अपिस्फोटनीया
ण्वुल्
अपिस्फोटकः - अपिस्फोटिका
तुमुँन्
अपिस्फोटितुम्
तव्य
अपिस्फोटितव्यः - अपिस्फोटितव्या
तृच्
अपिस्फोटिता - अपिस्फोटित्री
ल्यप्
अपिस्फुट्य
क्तवतुँ
अपिस्फोटितवान् / अपिस्फुटितवान् - अपिस्फोटितवती / अपिस्फुटितवती
क्त
अपिस्फोटितः / अपिस्फुटितः - अपिस्फोटिता / अपिस्फुटिता
शतृँ
अपिस्फोटन् - अपिस्फोटन्ती
ण्यत्
अपिस्फोट्यः - अपिस्फोट्या
घञ्
अपिस्फोटः
अपिस्फुटः - अपिस्फुटा
क्तिन्
अपिस्फुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः