कृदन्तरूपाणि - सु + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमर्षणम्
अनीयर्
सुमर्षणीयः - सुमर्षणीया
ण्वुल्
सुमर्षकः - सुमर्षिका
तुमुँन्
सुमर्षयितुम् / सुमर्षितुम्
तव्य
सुमर्षयितव्यः / सुमर्षितव्यः - सुमर्षयितव्या / सुमर्षितव्या
तृच्
सुमर्षयिता / सुमर्षिता - सुमर्षयित्री / सुमर्षित्री
ल्यप्
सुमर्ष्य / सुमृष्य
क्तवतुँ
सुमर्षितवान् / सुमृषितवान् - सुमर्षितवती / सुमृषितवती
क्त
सुमर्षितः / सुमृषितः - सुमर्षिता / सुमृषिता
शतृँ
सुमर्षयन् / सुमर्षन् - सुमर्षयन्ती / सुमर्षन्ती
शानच्
सुमर्षयमाणः / सुमर्षमाणः - सुमर्षयमाणा / सुमर्षमाणा
यत्
सुमर्ष्यः - सुमर्ष्या
क्यप्
सुमृष्यः - सुमृष्या
अच्
सुमर्षः - सुमर्षा
घञ्
सुमर्षः
सुमृषः - सुमृषा
क्तिन्
सुमृष्टिः
युच्
सुमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः