कृदन्तरूपाणि - वि + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमर्षणम्
अनीयर्
विमर्षणीयः - विमर्षणीया
ण्वुल्
विमर्षकः - विमर्षिका
तुमुँन्
विमर्षयितुम् / विमर्षितुम्
तव्य
विमर्षयितव्यः / विमर्षितव्यः - विमर्षयितव्या / विमर्षितव्या
तृच्
विमर्षयिता / विमर्षिता - विमर्षयित्री / विमर्षित्री
ल्यप्
विमर्ष्य / विमृष्य
क्तवतुँ
विमर्षितवान् / विमृषितवान् - विमर्षितवती / विमृषितवती
क्त
विमर्षितः / विमृषितः - विमर्षिता / विमृषिता
शतृँ
विमर्षयन् / विमर्षन् - विमर्षयन्ती / विमर्षन्ती
शानच्
विमर्षयमाणः / विमर्षमाणः - विमर्षयमाणा / विमर्षमाणा
यत्
विमर्ष्यः - विमर्ष्या
क्यप्
विमृष्यः - विमृष्या
अच्
विमर्षः - विमर्षा
घञ्
विमर्षः
विमृषः - विमृषा
क्तिन्
विमृष्टिः
युच्
विमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः