कृदन्तरूपाणि - अधि + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमर्षणम्
अनीयर्
अधिमर्षणीयः - अधिमर्षणीया
ण्वुल्
अधिमर्षकः - अधिमर्षिका
तुमुँन्
अधिमर्षयितुम् / अधिमर्षितुम्
तव्य
अधिमर्षयितव्यः / अधिमर्षितव्यः - अधिमर्षयितव्या / अधिमर्षितव्या
तृच्
अधिमर्षयिता / अधिमर्षिता - अधिमर्षयित्री / अधिमर्षित्री
ल्यप्
अधिमर्ष्य / अधिमृष्य
क्तवतुँ
अधिमर्षितवान् / अधिमृषितवान् - अधिमर्षितवती / अधिमृषितवती
क्त
अधिमर्षितः / अधिमृषितः - अधिमर्षिता / अधिमृषिता
शतृँ
अधिमर्षयन् / अधिमर्षन् - अधिमर्षयन्ती / अधिमर्षन्ती
शानच्
अधिमर्षयमाणः / अधिमर्षमाणः - अधिमर्षयमाणा / अधिमर्षमाणा
यत्
अधिमर्ष्यः - अधिमर्ष्या
क्यप्
अधिमृष्यः - अधिमृष्या
अच्
अधिमर्षः - अधिमर्षा
घञ्
अधिमर्षः
अधिमृषः - अधिमृषा
क्तिन्
अधिमृष्टिः
युच्
अधिमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः