कृदन्तरूपाणि - परा + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामर्षणम्
अनीयर्
परामर्षणीयः - परामर्षणीया
ण्वुल्
परामर्षकः - परामर्षिका
तुमुँन्
परामर्षयितुम् / परामर्षितुम्
तव्य
परामर्षयितव्यः / परामर्षितव्यः - परामर्षयितव्या / परामर्षितव्या
तृच्
परामर्षयिता / परामर्षिता - परामर्षयित्री / परामर्षित्री
ल्यप्
परामर्ष्य / परामृष्य
क्तवतुँ
परामर्षितवान् / परामृषितवान् - परामर्षितवती / परामृषितवती
क्त
परामर्षितः / परामृषितः - परामर्षिता / परामृषिता
शतृँ
परामर्षयन् / परामर्षन् - परामर्षयन्ती / परामर्षन्ती
शानच्
परामर्षयमाणः / परामर्षमाणः - परामर्षयमाणा / परामर्षमाणा
यत्
परामर्ष्यः - परामर्ष्या
क्यप्
परामृष्यः - परामृष्या
अच्
परामर्षः - परामर्षा
घञ्
परामर्षः
परामृषः - परामृषा
क्तिन्
परामृष्टिः
युच्
परामर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः