कृदन्तरूपाणि - उत् + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मर्षणम् / उद्मर्षणम्
अनीयर्
उन्मर्षणीयः / उद्मर्षणीयः - उन्मर्षणीया / उद्मर्षणीया
ण्वुल्
उन्मर्षकः / उद्मर्षकः - उन्मर्षिका / उद्मर्षिका
तुमुँन्
उन्मर्षयितुम् / उद्मर्षयितुम् / उन्मर्षितुम् / उद्मर्षितुम्
तव्य
उन्मर्षयितव्यः / उद्मर्षयितव्यः / उन्मर्षितव्यः / उद्मर्षितव्यः - उन्मर्षयितव्या / उद्मर्षयितव्या / उन्मर्षितव्या / उद्मर्षितव्या
तृच्
उन्मर्षयिता / उद्मर्षयिता / उन्मर्षिता / उद्मर्षिता - उन्मर्षयित्री / उद्मर्षयित्री / उन्मर्षित्री / उद्मर्षित्री
ल्यप्
उन्मर्ष्य / उद्मर्ष्य / उन्मृष्य / उद्मृष्य
क्तवतुँ
उन्मर्षितवान् / उद्मर्षितवान् / उन्मृषितवान् / उद्मृषितवान् - उन्मर्षितवती / उद्मर्षितवती / उन्मृषितवती / उद्मृषितवती
क्त
उन्मर्षितः / उद्मर्षितः / उन्मृषितः / उद्मृषितः - उन्मर्षिता / उद्मर्षिता / उन्मृषिता / उद्मृषिता
शतृँ
उन्मर्षयन् / उद्मर्षयन् / उन्मर्षन् / उद्मर्षन् - उन्मर्षयन्ती / उद्मर्षयन्ती / उन्मर्षन्ती / उद्मर्षन्ती
शानच्
उन्मर्षयमाणः / उद्मर्षयमाणः / उन्मर्षमाणः / उद्मर्षमाणः - उन्मर्षयमाणा / उद्मर्षयमाणा / उन्मर्षमाणा / उद्मर्षमाणा
यत्
उन्मर्ष्यः / उद्मर्ष्यः - उन्मर्ष्या / उद्मर्ष्या
क्यप्
उन्मृष्यः / उद्मृष्यः - उन्मृष्या / उद्मृष्या
अच्
उन्मर्षः / उद्मर्षः - उन्मर्षा - उद्मर्षा
घञ्
उन्मर्षः / उद्मर्षः
उन्मृषः / उद्मृषः - उन्मृषा / उद्मृषा
क्तिन्
उन्मृष्टिः / उद्मृष्टिः
युच्
उन्मर्षणा / उद्मर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः