कृदन्तरूपाणि - दुस् + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मर्षणम्
अनीयर्
दुर्मर्षणीयः - दुर्मर्षणीया
ण्वुल्
दुर्मर्षकः - दुर्मर्षिका
तुमुँन्
दुर्मर्षयितुम् / दुर्मर्षितुम्
तव्य
दुर्मर्षयितव्यः / दुर्मर्षितव्यः - दुर्मर्षयितव्या / दुर्मर्षितव्या
तृच्
दुर्मर्षयिता / दुर्मर्षिता - दुर्मर्षयित्री / दुर्मर्षित्री
ल्यप्
दुर्मर्ष्य / दुर्मृष्य
क्तवतुँ
दुर्मर्षितवान् / दुर्मृषितवान् - दुर्मर्षितवती / दुर्मृषितवती
क्त
दुर्मर्षितः / दुर्मृषितः - दुर्मर्षिता / दुर्मृषिता
शतृँ
दुर्मर्षयन् / दुर्मर्षन् - दुर्मर्षयन्ती / दुर्मर्षन्ती
शानच्
दुर्मर्षयमाणः / दुर्मर्षमाणः - दुर्मर्षयमाणा / दुर्मर्षमाणा
यत्
दुर्मर्ष्यः - दुर्मर्ष्या
क्यप्
दुर्मृष्यः - दुर्मृष्या
अच्
दुर्मर्षः - दुर्मर्षा
घञ्
दुर्मर्षः
दुर्मृषः - दुर्मृषा
क्तिन्
दुर्मृष्टिः
युच्
दुर्मर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः