कृदन्तरूपाणि - सम् + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मर्षणम् / संमर्षणम्
अनीयर्
सम्मर्षणीयः / संमर्षणीयः - सम्मर्षणीया / संमर्षणीया
ण्वुल्
सम्मर्षकः / संमर्षकः - सम्मर्षिका / संमर्षिका
तुमुँन्
सम्मर्षयितुम् / संमर्षयितुम् / सम्मर्षितुम् / संमर्षितुम्
तव्य
सम्मर्षयितव्यः / संमर्षयितव्यः / सम्मर्षितव्यः / संमर्षितव्यः - सम्मर्षयितव्या / संमर्षयितव्या / सम्मर्षितव्या / संमर्षितव्या
तृच्
सम्मर्षयिता / संमर्षयिता / सम्मर्षिता / संमर्षिता - सम्मर्षयित्री / संमर्षयित्री / सम्मर्षित्री / संमर्षित्री
ल्यप्
सम्मर्ष्य / संमर्ष्य / सम्मृष्य / संमृष्य
क्तवतुँ
सम्मर्षितवान् / संमर्षितवान् / सम्मृषितवान् / संमृषितवान् - सम्मर्षितवती / संमर्षितवती / सम्मृषितवती / संमृषितवती
क्त
सम्मर्षितः / संमर्षितः / सम्मृषितः / संमृषितः - सम्मर्षिता / संमर्षिता / सम्मृषिता / संमृषिता
शतृँ
सम्मर्षयन् / संमर्षयन् / सम्मर्षन् / संमर्षन् - सम्मर्षयन्ती / संमर्षयन्ती / सम्मर्षन्ती / संमर्षन्ती
शानच्
सम्मर्षयमाणः / संमर्षयमाणः / सम्मर्षमाणः / संमर्षमाणः - सम्मर्षयमाणा / संमर्षयमाणा / सम्मर्षमाणा / संमर्षमाणा
यत्
सम्मर्ष्यः / संमर्ष्यः - सम्मर्ष्या / संमर्ष्या
क्यप्
सम्मृष्यः / संमृष्यः - सम्मृष्या / संमृष्या
अच्
सम्मर्षः / संमर्षः - सम्मर्षा - संमर्षा
घञ्
सम्मर्षः / संमर्षः
सम्मृषः / संमृषः - सम्मृषा / संमृषा
क्तिन्
सम्मृष्टिः / संमृष्टिः
युच्
सम्मर्षणा / संमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः