कृदन्तरूपाणि - निस् + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मर्षणम्
अनीयर्
निर्मर्षणीयः - निर्मर्षणीया
ण्वुल्
निर्मर्षकः - निर्मर्षिका
तुमुँन्
निर्मर्षयितुम् / निर्मर्षितुम्
तव्य
निर्मर्षयितव्यः / निर्मर्षितव्यः - निर्मर्षयितव्या / निर्मर्षितव्या
तृच्
निर्मर्षयिता / निर्मर्षिता - निर्मर्षयित्री / निर्मर्षित्री
ल्यप्
निर्मर्ष्य / निर्मृष्य
क्तवतुँ
निर्मर्षितवान् / निर्मृषितवान् - निर्मर्षितवती / निर्मृषितवती
क्त
निर्मर्षितः / निर्मृषितः - निर्मर्षिता / निर्मृषिता
शतृँ
निर्मर्षयन् / निर्मर्षन् - निर्मर्षयन्ती / निर्मर्षन्ती
शानच्
निर्मर्षयमाणः / निर्मर्षमाणः - निर्मर्षयमाणा / निर्मर्षमाणा
यत्
निर्मर्ष्यः - निर्मर्ष्या
क्यप्
निर्मृष्यः - निर्मृष्या
अच्
निर्मर्षः - निर्मर्षा
घञ्
निर्मर्षः
निर्मृषः - निर्मृषा
क्तिन्
निर्मृष्टिः
युच्
निर्मर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः