कृदन्तरूपाणि - नि + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमर्षणम्
अनीयर्
निमर्षणीयः - निमर्षणीया
ण्वुल्
निमर्षकः - निमर्षिका
तुमुँन्
निमर्षयितुम् / निमर्षितुम्
तव्य
निमर्षयितव्यः / निमर्षितव्यः - निमर्षयितव्या / निमर्षितव्या
तृच्
निमर्षयिता / निमर्षिता - निमर्षयित्री / निमर्षित्री
ल्यप्
निमर्ष्य / निमृष्य
क्तवतुँ
निमर्षितवान् / निमृषितवान् - निमर्षितवती / निमृषितवती
क्त
निमर्षितः / निमृषितः - निमर्षिता / निमृषिता
शतृँ
निमर्षयन् / निमर्षन् - निमर्षयन्ती / निमर्षन्ती
शानच्
निमर्षयमाणः / निमर्षमाणः - निमर्षयमाणा / निमर्षमाणा
यत्
निमर्ष्यः - निमर्ष्या
क्यप्
निमृष्यः - निमृष्या
अच्
निमर्षः - निमर्षा
घञ्
निमर्षः
निमृषः - निमृषा
क्तिन्
निमृष्टिः
युच्
निमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः