कृदन्तरूपाणि - अति + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमर्षणम्
अनीयर्
अतिमर्षणीयः - अतिमर्षणीया
ण्वुल्
अतिमर्षकः - अतिमर्षिका
तुमुँन्
अतिमर्षयितुम् / अतिमर्षितुम्
तव्य
अतिमर्षयितव्यः / अतिमर्षितव्यः - अतिमर्षयितव्या / अतिमर्षितव्या
तृच्
अतिमर्षयिता / अतिमर्षिता - अतिमर्षयित्री / अतिमर्षित्री
ल्यप्
अतिमर्ष्य / अतिमृष्य
क्तवतुँ
अतिमर्षितवान् / अतिमृषितवान् - अतिमर्षितवती / अतिमृषितवती
क्त
अतिमर्षितः / अतिमृषितः - अतिमर्षिता / अतिमृषिता
शतृँ
अतिमर्षयन् / अतिमर्षन् - अतिमर्षयन्ती / अतिमर्षन्ती
शानच्
अतिमर्षयमाणः / अतिमर्षमाणः - अतिमर्षयमाणा / अतिमर्षमाणा
यत्
अतिमर्ष्यः - अतिमर्ष्या
क्यप्
अतिमृष्यः - अतिमृष्या
अच्
अतिमर्षः - अतिमर्षा
घञ्
अतिमर्षः
अतिमृषः - अतिमृषा
क्तिन्
अतिमृष्टिः
युच्
अतिमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः