कृदन्तरूपाणि - प्रति + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमर्षणम्
अनीयर्
प्रतिमर्षणीयः - प्रतिमर्षणीया
ण्वुल्
प्रतिमर्षकः - प्रतिमर्षिका
तुमुँन्
प्रतिमर्षयितुम् / प्रतिमर्षितुम्
तव्य
प्रतिमर्षयितव्यः / प्रतिमर्षितव्यः - प्रतिमर्षयितव्या / प्रतिमर्षितव्या
तृच्
प्रतिमर्षयिता / प्रतिमर्षिता - प्रतिमर्षयित्री / प्रतिमर्षित्री
ल्यप्
प्रतिमर्ष्य / प्रतिमृष्य
क्तवतुँ
प्रतिमर्षितवान् / प्रतिमृषितवान् - प्रतिमर्षितवती / प्रतिमृषितवती
क्त
प्रतिमर्षितः / प्रतिमृषितः - प्रतिमर्षिता / प्रतिमृषिता
शतृँ
प्रतिमर्षयन् / प्रतिमर्षन् - प्रतिमर्षयन्ती / प्रतिमर्षन्ती
शानच्
प्रतिमर्षयमाणः / प्रतिमर्षमाणः - प्रतिमर्षयमाणा / प्रतिमर्षमाणा
यत्
प्रतिमर्ष्यः - प्रतिमर्ष्या
क्यप्
प्रतिमृष्यः - प्रतिमृष्या
अच्
प्रतिमर्षः - प्रतिमर्षा
घञ्
प्रतिमर्षः
प्रतिमृषः - प्रतिमृषा
क्तिन्
प्रतिमृष्टिः
युच्
प्रतिमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः