कृदन्तरूपाणि - अप + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमर्षणम्
अनीयर्
अपमर्षणीयः - अपमर्षणीया
ण्वुल्
अपमर्षकः - अपमर्षिका
तुमुँन्
अपमर्षयितुम् / अपमर्षितुम्
तव्य
अपमर्षयितव्यः / अपमर्षितव्यः - अपमर्षयितव्या / अपमर्षितव्या
तृच्
अपमर्षयिता / अपमर्षिता - अपमर्षयित्री / अपमर्षित्री
ल्यप्
अपमर्ष्य / अपमृष्य
क्तवतुँ
अपमर्षितवान् / अपमृषितवान् - अपमर्षितवती / अपमृषितवती
क्त
अपमर्षितः / अपमृषितः - अपमर्षिता / अपमृषिता
शतृँ
अपमर्षयन् / अपमर्षन् - अपमर्षयन्ती / अपमर्षन्ती
शानच्
अपमर्षयमाणः / अपमर्षमाणः - अपमर्षयमाणा / अपमर्षमाणा
यत्
अपमर्ष्यः - अपमर्ष्या
क्यप्
अपमृष्यः - अपमृष्या
अच्
अपमर्षः - अपमर्षा
घञ्
अपमर्षः
अपमृषः - अपमृषा
क्तिन्
अपमृष्टिः
युच्
अपमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः