कृदन्तरूपाणि - अनु + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमर्षणम्
अनीयर्
अनुमर्षणीयः - अनुमर्षणीया
ण्वुल्
अनुमर्षकः - अनुमर्षिका
तुमुँन्
अनुमर्षयितुम् / अनुमर्षितुम्
तव्य
अनुमर्षयितव्यः / अनुमर्षितव्यः - अनुमर्षयितव्या / अनुमर्षितव्या
तृच्
अनुमर्षयिता / अनुमर्षिता - अनुमर्षयित्री / अनुमर्षित्री
ल्यप्
अनुमर्ष्य / अनुमृष्य
क्तवतुँ
अनुमर्षितवान् / अनुमृषितवान् - अनुमर्षितवती / अनुमृषितवती
क्त
अनुमर्षितः / अनुमृषितः - अनुमर्षिता / अनुमृषिता
शतृँ
अनुमर्षयन् / अनुमर्षन् - अनुमर्षयन्ती / अनुमर्षन्ती
शानच्
अनुमर्षयमाणः / अनुमर्षमाणः - अनुमर्षयमाणा / अनुमर्षमाणा
यत्
अनुमर्ष्यः - अनुमर्ष्या
क्यप्
अनुमृष्यः - अनुमृष्या
अच्
अनुमर्षः - अनुमर्षा
घञ्
अनुमर्षः
अनुमृषः - अनुमृषा
क्तिन्
अनुमृष्टिः
युच्
अनुमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः