कृदन्तरूपाणि - अभि + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमर्षणम्
अनीयर्
अभिमर्षणीयः - अभिमर्षणीया
ण्वुल्
अभिमर्षकः - अभिमर्षिका
तुमुँन्
अभिमर्षयितुम् / अभिमर्षितुम्
तव्य
अभिमर्षयितव्यः / अभिमर्षितव्यः - अभिमर्षयितव्या / अभिमर्षितव्या
तृच्
अभिमर्षयिता / अभिमर्षिता - अभिमर्षयित्री / अभिमर्षित्री
ल्यप्
अभिमर्ष्य / अभिमृष्य
क्तवतुँ
अभिमर्षितवान् / अभिमृषितवान् - अभिमर्षितवती / अभिमृषितवती
क्त
अभिमर्षितः / अभिमृषितः - अभिमर्षिता / अभिमृषिता
शतृँ
अभिमर्षयन् / अभिमर्षन् - अभिमर्षयन्ती / अभिमर्षन्ती
शानच्
अभिमर्षयमाणः / अभिमर्षमाणः - अभिमर्षयमाणा / अभिमर्षमाणा
यत्
अभिमर्ष्यः - अभिमर्ष्या
क्यप्
अभिमृष्यः - अभिमृष्या
अच्
अभिमर्षः - अभिमर्षा
घञ्
अभिमर्षः
अभिमृषः - अभिमृषा
क्तिन्
अभिमृष्टिः
युच्
अभिमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः