कृदन्तरूपाणि - मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मर्षणम्
अनीयर्
मर्षणीयः - मर्षणीया
ण्वुल्
मर्षकः - मर्षिका
तुमुँन्
मर्षयितुम् / मर्षितुम्
तव्य
मर्षयितव्यः / मर्षितव्यः - मर्षयितव्या / मर्षितव्या
तृच्
मर्षयिता / मर्षिता - मर्षयित्री / मर्षित्री
क्त्वा
मर्षयित्वा / मृषित्वा / मर्षित्वा
क्तवतुँ
मर्षितवान् - मर्षितवती
क्त
मर्षितः - मर्षिता
शतृँ
मर्षयन् / मर्षन् - मर्षयन्ती / मर्षन्ती
शानच्
मर्षयमाणः / मर्षमाणः - मर्षयमाणा / मर्षमाणा
यत्
मर्ष्यः - मर्ष्या
क्यप्
मृष्यः - मृष्या
अच्
मर्षः - मर्षा
घञ्
मर्षः
मृषः - मृषा
क्तिन्
मृष्टिः
युच्
मर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः