कृदन्तरूपाणि - प्र + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमर्षणम्
अनीयर्
प्रमर्षणीयः - प्रमर्षणीया
ण्वुल्
प्रमर्षकः - प्रमर्षिका
तुमुँन्
प्रमर्षयितुम् / प्रमर्षितुम्
तव्य
प्रमर्षयितव्यः / प्रमर्षितव्यः - प्रमर्षयितव्या / प्रमर्षितव्या
तृच्
प्रमर्षयिता / प्रमर्षिता - प्रमर्षयित्री / प्रमर्षित्री
ल्यप्
प्रमर्ष्य / प्रमृष्य
क्तवतुँ
प्रमर्षितवान् / प्रमृषितवान् - प्रमर्षितवती / प्रमृषितवती
क्त
प्रमर्षितः / प्रमृषितः - प्रमर्षिता / प्रमृषिता
शतृँ
प्रमर्षयन् / प्रमर्षन् - प्रमर्षयन्ती / प्रमर्षन्ती
शानच्
प्रमर्षयमाणः / प्रमर्षमाणः - प्रमर्षयमाणा / प्रमर्षमाणा
यत्
प्रमर्ष्यः - प्रमर्ष्या
क्यप्
प्रमृष्यः - प्रमृष्या
अच्
प्रमर्षः - प्रमर्षा
घञ्
प्रमर्षः
प्रमृषः - प्रमृषा
क्तिन्
प्रमृष्टिः
युच्
प्रमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः