कृदन्तरूपाणि - आङ् + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमर्षणम्
अनीयर्
आमर्षणीयः - आमर्षणीया
ण्वुल्
आमर्षकः - आमर्षिका
तुमुँन्
आमर्षयितुम् / आमर्षितुम्
तव्य
आमर्षयितव्यः / आमर्षितव्यः - आमर्षयितव्या / आमर्षितव्या
तृच्
आमर्षयिता / आमर्षिता - आमर्षयित्री / आमर्षित्री
ल्यप्
आमर्ष्य / आमृष्य
क्तवतुँ
आमर्षितवान् / आमृषितवान् - आमर्षितवती / आमृषितवती
क्त
आमर्षितः / आमृषितः - आमर्षिता / आमृषिता
शतृँ
आमर्षयन् / आमर्षन् - आमर्षयन्ती / आमर्षन्ती
शानच्
आमर्षयमाणः / आमर्षमाणः - आमर्षयमाणा / आमर्षमाणा
यत्
आमर्ष्यः - आमर्ष्या
क्यप्
आमृष्यः - आमृष्या
अच्
आमर्षः - आमर्षा
घञ्
आमर्षः
आमृषः - आमृषा
क्तिन्
आमृष्टिः
युच्
आमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः