कृदन्तरूपाणि - अव + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमर्षणम्
अनीयर्
अवमर्षणीयः - अवमर्षणीया
ण्वुल्
अवमर्षकः - अवमर्षिका
तुमुँन्
अवमर्षयितुम् / अवमर्षितुम्
तव्य
अवमर्षयितव्यः / अवमर्षितव्यः - अवमर्षयितव्या / अवमर्षितव्या
तृच्
अवमर्षयिता / अवमर्षिता - अवमर्षयित्री / अवमर्षित्री
ल्यप्
अवमर्ष्य / अवमृष्य
क्तवतुँ
अवमर्षितवान् / अवमृषितवान् - अवमर्षितवती / अवमृषितवती
क्त
अवमर्षितः / अवमृषितः - अवमर्षिता / अवमृषिता
शतृँ
अवमर्षयन् / अवमर्षन् - अवमर्षयन्ती / अवमर्षन्ती
शानच्
अवमर्षयमाणः / अवमर्षमाणः - अवमर्षयमाणा / अवमर्षमाणा
यत्
अवमर्ष्यः - अवमर्ष्या
क्यप्
अवमृष्यः - अवमृष्या
अच्
अवमर्षः - अवमर्षा
घञ्
अवमर्षः
अवमृषः - अवमृषा
क्तिन्
अवमृष्टिः
युच्
अवमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः