कृदन्तरूपाणि - उप + मृष् - मृषँ तितिक्षायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमर्षणम्
अनीयर्
उपमर्षणीयः - उपमर्षणीया
ण्वुल्
उपमर्षकः - उपमर्षिका
तुमुँन्
उपमर्षयितुम् / उपमर्षितुम्
तव्य
उपमर्षयितव्यः / उपमर्षितव्यः - उपमर्षयितव्या / उपमर्षितव्या
तृच्
उपमर्षयिता / उपमर्षिता - उपमर्षयित्री / उपमर्षित्री
ल्यप्
उपमर्ष्य / उपमृष्य
क्तवतुँ
उपमर्षितवान् / उपमृषितवान् - उपमर्षितवती / उपमृषितवती
क्त
उपमर्षितः / उपमृषितः - उपमर्षिता / उपमृषिता
शतृँ
उपमर्षयन् / उपमर्षन् - उपमर्षयन्ती / उपमर्षन्ती
शानच्
उपमर्षयमाणः / उपमर्षमाणः - उपमर्षयमाणा / उपमर्षमाणा
यत्
उपमर्ष्यः - उपमर्ष्या
क्यप्
उपमृष्यः - उपमृष्या
अच्
उपमर्षः - उपमर्षा
घञ्
उपमर्षः
उपमृषः - उपमृषा
क्तिन्
उपमृष्टिः
युच्
उपमर्षणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः