कृदन्तरूपाणि - सु + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभटनम्
अनीयर्
सुभटनीयः - सुभटनीया
ण्वुल्
सुभाटकः - सुभाटिका
तुमुँन्
सुभटितुम्
तव्य
सुभटितव्यः - सुभटितव्या
तृच्
सुभटिता - सुभटित्री
ल्यप्
सुभट्य
क्तवतुँ
सुभटितवान् - सुभटितवती
क्त
सुभटितः - सुभटिता
शतृँ
सुभटन् - सुभटन्ती
ण्यत्
सुभाट्यः - सुभाट्या
अच्
सुभटः - सुभटा
घञ्
सुभाटः
क्तिन्
सुभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः