कृदन्तरूपाणि - अप + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभटनम्
अनीयर्
अपभटनीयः - अपभटनीया
ण्वुल्
अपभाटकः - अपभाटिका
तुमुँन्
अपभटितुम्
तव्य
अपभटितव्यः - अपभटितव्या
तृच्
अपभटिता - अपभटित्री
ल्यप्
अपभट्य
क्तवतुँ
अपभटितवान् - अपभटितवती
क्त
अपभटितः - अपभटिता
शतृँ
अपभटन् - अपभटन्ती
ण्यत्
अपभाट्यः - अपभाट्या
अच्
अपभटः - अपभटा
घञ्
अपभाटः
क्तिन्
अपभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः