कृदन्तरूपाणि - अव + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभटनम्
अनीयर्
अवभटनीयः - अवभटनीया
ण्वुल्
अवभाटकः - अवभाटिका
तुमुँन्
अवभटितुम्
तव्य
अवभटितव्यः - अवभटितव्या
तृच्
अवभटिता - अवभटित्री
ल्यप्
अवभट्य
क्तवतुँ
अवभटितवान् - अवभटितवती
क्त
अवभटितः - अवभटिता
शतृँ
अवभटन् - अवभटन्ती
ण्यत्
अवभाट्यः - अवभाट्या
अच्
अवभटः - अवभटा
घञ्
अवभाटः
क्तिन्
अवभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः