कृदन्तरूपाणि - निर् + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भटनम्
अनीयर्
निर्भटनीयः - निर्भटनीया
ण्वुल्
निर्भाटकः - निर्भाटिका
तुमुँन्
निर्भटितुम्
तव्य
निर्भटितव्यः - निर्भटितव्या
तृच्
निर्भटिता - निर्भटित्री
ल्यप्
निर्भट्य
क्तवतुँ
निर्भटितवान् - निर्भटितवती
क्त
निर्भटितः - निर्भटिता
शतृँ
निर्भटन् - निर्भटन्ती
ण्यत्
निर्भाट्यः - निर्भाट्या
अच्
निर्भटः - निर्भटा
घञ्
निर्भाटः
क्तिन्
निर्भट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः