कृदन्तरूपाणि - नि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभटनम्
अनीयर्
निभटनीयः - निभटनीया
ण्वुल्
निभाटकः - निभाटिका
तुमुँन्
निभटितुम्
तव्य
निभटितव्यः - निभटितव्या
तृच्
निभटिता - निभटित्री
ल्यप्
निभट्य
क्तवतुँ
निभटितवान् - निभटितवती
क्त
निभटितः - निभटिता
शतृँ
निभटन् - निभटन्ती
ण्यत्
निभाट्यः - निभाट्या
अच्
निभटः - निभटा
घञ्
निभाटः
क्तिन्
निभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः