कृदन्तरूपाणि - प्रति + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभटनम्
अनीयर्
प्रतिभटनीयः - प्रतिभटनीया
ण्वुल्
प्रतिभाटकः - प्रतिभाटिका
तुमुँन्
प्रतिभटितुम्
तव्य
प्रतिभटितव्यः - प्रतिभटितव्या
तृच्
प्रतिभटिता - प्रतिभटित्री
ल्यप्
प्रतिभट्य
क्तवतुँ
प्रतिभटितवान् - प्रतिभटितवती
क्त
प्रतिभटितः - प्रतिभटिता
शतृँ
प्रतिभटन् - प्रतिभटन्ती
ण्यत्
प्रतिभाट्यः - प्रतिभाट्या
अच्
प्रतिभटः - प्रतिभटा
घञ्
प्रतिभाटः
क्तिन्
प्रतिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः