कृदन्तरूपाणि - आङ् + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आभटनम्
अनीयर्
आभटनीयः - आभटनीया
ण्वुल्
आभाटकः - आभाटिका
तुमुँन्
आभटितुम्
तव्य
आभटितव्यः - आभटितव्या
तृच्
आभटिता - आभटित्री
ल्यप्
आभट्य
क्तवतुँ
आभटितवान् - आभटितवती
क्त
आभटितः - आभटिता
शतृँ
आभटन् - आभटन्ती
ण्यत्
आभाट्यः - आभाट्या
अच्
आभटः - आभटा
घञ्
आभाटः
क्तिन्
आभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः