कृदन्तरूपाणि - परि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभटनम्
अनीयर्
परिभटनीयः - परिभटनीया
ण्वुल्
परिभाटकः - परिभाटिका
तुमुँन्
परिभटितुम्
तव्य
परिभटितव्यः - परिभटितव्या
तृच्
परिभटिता - परिभटित्री
ल्यप्
परिभट्य
क्तवतुँ
परिभटितवान् - परिभटितवती
क्त
परिभटितः - परिभटिता
शतृँ
परिभटन् - परिभटन्ती
ण्यत्
परिभाट्यः - परिभाट्या
अच्
परिभटः - परिभटा
घञ्
परिभाटः
क्तिन्
परिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः