कृदन्तरूपाणि - उत् + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भटनम्
अनीयर्
उद्भटनीयः - उद्भटनीया
ण्वुल्
उद्भाटकः - उद्भाटिका
तुमुँन्
उद्भटितुम्
तव्य
उद्भटितव्यः - उद्भटितव्या
तृच्
उद्भटिता - उद्भटित्री
ल्यप्
उद्भट्य
क्तवतुँ
उद्भटितवान् - उद्भटितवती
क्त
उद्भटितः - उद्भटिता
शतृँ
उद्भटन् - उद्भटन्ती
ण्यत्
उद्भाट्यः - उद्भाट्या
अच्
उद्भटः - उद्भटा
घञ्
उद्भाटः
क्तिन्
उद्भट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः