कृदन्तरूपाणि - अधि + भट् - भटँ परिभाषणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभटनम्
अनीयर्
अधिभटनीयः - अधिभटनीया
ण्वुल्
अधिभाटकः - अधिभाटिका
तुमुँन्
अधिभटितुम्
तव्य
अधिभटितव्यः - अधिभटितव्या
तृच्
अधिभटिता - अधिभटित्री
ल्यप्
अधिभट्य
क्तवतुँ
अधिभटितवान् - अधिभटितवती
क्त
अधिभटितः - अधिभटिता
शतृँ
अधिभटन् - अधिभटन्ती
ण्यत्
अधिभाट्यः - अधिभाट्या
अच्
अधिभटः - अधिभटा
घञ्
अधिभाटः
क्तिन्
अधिभट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः